Original

तत्र विद्याव्रतस्नातः कौमारं व्रतमास्थितः ।शमठोऽकथयद्राजन्नामूर्तरयसं गयम् ॥ १६ ॥

Segmented

तत्र विद्या-व्रत-स्नातः कौमारम् व्रतम् आस्थितः शमठो ऽकथयद् राजन्न् आमूर्तरयसम् गयम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विद्या विद्या pos=n,comp=y
व्रत व्रत pos=n,comp=y
स्नातः स्ना pos=va,g=m,c=1,n=s,f=part
कौमारम् कौमार pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
शमठो शमठ pos=n,g=m,c=1,n=s
ऽकथयद् कथय् pos=v,p=3,n=s,l=lan
राजन्न् राजन् pos=n,g=m,c=8,n=s
आमूर्तरयसम् आमूर्तरयस pos=n,g=m,c=2,n=s
गयम् गय pos=n,g=m,c=2,n=s