Original

तत्र विद्यातपोनित्या ब्राह्मणा वेदपारगाः ।कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम् ॥ १५ ॥

Segmented

तत्र विद्या-तपः-नित्याः ब्राह्मणा वेद-पारगाः कथाः प्रचक्रिरे पुण्याः सदसिस्था महात्मनाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विद्या विद्या pos=n,comp=y
तपः तपस् pos=n,comp=y
नित्याः नित्य pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वेद वेद pos=n,comp=y
पारगाः पारग pos=a,g=m,c=1,n=p
कथाः कथा pos=n,g=f,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
पुण्याः पुण्य pos=a,g=f,c=2,n=p
सदसिस्था सदसिस्थ pos=a,g=m,c=1,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p