Original

ब्राह्मणास्तत्र शतशः समाजग्मुस्तपोधनाः ।चातुर्मास्येनायजन्त आर्षेण विधिना तदा ॥ १४ ॥

Segmented

ब्राह्मणास् तत्र शतशः समाजग्मुस् तपोधनाः चातुर्मास्येन अयजन्त आर्षेण विधिना तदा

Analysis

Word Lemma Parse
ब्राह्मणास् ब्राह्मण pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
शतशः शतशस् pos=i
समाजग्मुस् समागम् pos=v,p=3,n=p,l=lit
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
चातुर्मास्येन चातुर्मास्य pos=n,g=n,c=3,n=s
अयजन्त यज् pos=v,p=3,n=p,l=lan
आर्षेण आर्ष pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
तदा तदा pos=i