Original

तत्र ते पाण्डवा वीराश्चातुर्मास्यैस्तदेजिरे ।ऋषियज्ञेन महता यत्राक्षयवटो महान् ॥ १३ ॥

Segmented

तत्र ते पाण्डवा वीराः चातुर्मास्यैस् तदा ईजिरे ऋषि-यज्ञेन महता यत्र अक्षयवटः महान्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
चातुर्मास्यैस् चातुर्मास्य pos=n,g=n,c=3,n=p
तदा तदा pos=i
ईजिरे यज् pos=v,p=3,n=p,l=lit
ऋषि ऋषि pos=n,comp=y
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
यत्र यत्र pos=i
अक्षयवटः अक्षयवट pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s