Original

सर्वासां सरितां चैव समुद्भेदो विशां पते ।यत्र संनिहितो नित्यं महादेवः पिनाकधृक् ॥ १२ ॥

Segmented

सर्वासाम् सरिताम् च एव समुद्भेदो विशाम् पते यत्र संनिहितो नित्यम् महादेवः पिनाकधृक्

Analysis

Word Lemma Parse
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
सरिताम् सरित् pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
समुद्भेदो समुद्भेद pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
संनिहितो संनिधा pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
महादेवः महादेव pos=n,g=m,c=1,n=s
पिनाकधृक् पिनाकधृक् pos=n,g=m,c=1,n=s