Original

अगस्त्यो भगवान्यत्र गतो वैवस्वतं प्रति ।उवास च स्वयं यत्र धर्मो राजन्सनातनः ॥ ११ ॥

Segmented

अगस्त्यो भगवान् यत्र गतो वैवस्वतम् प्रति उवास च स्वयम् यत्र धर्मो राजन् सनातनः

Analysis

Word Lemma Parse
अगस्त्यो अगस्त्य pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
यत्र यत्र pos=i
गतो गम् pos=va,g=m,c=1,n=s,f=part
वैवस्वतम् वैवस्वत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
उवास वस् pos=v,p=3,n=s,l=lit
pos=i
स्वयम् स्वयम् pos=i
यत्र यत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s