Original

सरो गयशिरो यत्र पुण्या चैव महानदी ।ऋषिजुष्टं सुपुण्यं तत्तीर्थं ब्रह्मसरोत्तमम् ॥ १० ॥

Segmented

सरो गयशिरो यत्र पुण्या च एव महानदी ऋषि-जुष्टम् सु पुण्यम् तत् तीर्थम् ब्रह्म-सर-उत्तमम्

Analysis

Word Lemma Parse
सरो सरस् pos=n,g=n,c=1,n=s
गयशिरो गयशिरस् pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
पुण्या पुण्य pos=a,g=f,c=1,n=s
pos=i
एव एव pos=i
महानदी महानदी pos=n,g=f,c=1,n=s
ऋषि ऋषि pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सर सर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s