Original

वैशंपायन उवाच ।ते तथा सहिता वीरा वसन्तस्तत्र तत्र ह ।क्रमेण पृथिवीपाल नैमिषारण्यमागताः ॥ १ ॥

Segmented

वैशम्पायन उवाच ते तथा सहिता वीरा वसन्तस् तत्र तत्र ह क्रमेण पृथिवी-पालैः नैमिष-अरण्यम् आगताः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
सहिता सहित pos=a,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
वसन्तस् वस् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
क्रमेण क्रमेण pos=i
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
नैमिष नैमिष pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part