Original

तानलज्जान्गतह्रीकान्हीनवृत्तान्वृथाव्रतान् ।क्षमा लक्ष्मीश्च धर्मश्च नचिरात्प्रजहुस्ततः ।लक्ष्मीस्तु देवानगमदलक्ष्मीरसुरान्नृप ॥ ९ ॥

Segmented

तान् अलज्जान् गत-ह्रीका हीन-वृत्तान् वृथाव्रतान् क्षमा लक्ष्मीः च धर्मः च नचिरात् प्रजहुस् ततः लक्ष्मीस् तु देवान् अगमद् अलक्ष्मीः असुरान् नृप

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अलज्जान् अलज्ज pos=a,g=m,c=2,n=p
गत गम् pos=va,comp=y,f=part
ह्रीका ह्रीका pos=n,g=m,c=2,n=p
हीन हा pos=va,comp=y,f=part
वृत्तान् वृत् pos=va,g=m,c=2,n=p,f=part
वृथाव्रतान् वृथाव्रत pos=a,g=m,c=2,n=p
क्षमा क्षमा pos=n,g=f,c=1,n=s
लक्ष्मीः लक्ष्मी pos=n,g=f,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
नचिरात् नचिर pos=a,g=n,c=5,n=s
प्रजहुस् प्रहा pos=v,p=3,n=p,l=lit
ततः ततस् pos=i
लक्ष्मीस् लक्ष्मी pos=n,g=f,c=1,n=s
तु तु pos=i
देवान् देव pos=n,g=m,c=2,n=p
अगमद् गम् pos=v,p=3,n=s,l=lun
अलक्ष्मीः अलक्ष्मी pos=n,g=f,c=1,n=s
असुरान् असुर pos=n,g=m,c=2,n=p
नृप नृप pos=n,g=m,c=8,n=s