Original

दर्पान्मानः समभवन्मानात्क्रोधो व्यजायत ।क्रोधादह्रीस्ततोऽलज्जा वृत्तं तेषां ततोऽनशत् ॥ ८ ॥

Segmented

दर्पतः मानः समभवन् मानात् क्रोधो व्यजायत क्रोधात् अह्री ततो ऽलज्जा वृत्तम् तेषाम् ततो ऽनशत्

Analysis

Word Lemma Parse
दर्पतः दर्प pos=n,g=m,c=5,n=s
मानः मान pos=n,g=m,c=1,n=s
समभवन् सम्भू pos=v,p=3,n=s,l=lan
मानात् मान pos=n,g=m,c=5,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
अह्री अह्री pos=n,g=f,c=1,n=s
ततो ततस् pos=i
ऽलज्जा अलज्जा pos=n,g=f,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ततो ततस् pos=i
ऽनशत् नश् pos=v,p=3,n=s,l=lan