Original

तीर्थानि देवा विविशुर्नाविशन्भारतासुराः ।तानधर्मकृतो दर्पः पूर्वमेव समाविशत् ॥ ७ ॥

Segmented

तीर्थानि देवा विविशुः न अविशन् भारत असुराः तान् अधर्म-कृतः दर्पः पूर्वम् एव समाविशत्

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
देवा देव pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
अविशन् विश् pos=v,p=3,n=p,l=lan
भारत भारत pos=a,g=m,c=8,n=s
असुराः असुर pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
अधर्म अधर्म pos=n,comp=y
कृतः कृत् pos=a,g=m,c=2,n=p
दर्पः दर्प pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
समाविशत् समाविश् pos=v,p=3,n=s,l=lan