Original

पुरा देवयुगे चैव दृष्टं सर्वं मया विभो ।अरोचयन्सुरा धर्मं धर्मं तत्यजिरेऽसुराः ॥ ६ ॥

Segmented

पुरा देव-युगे च एव दृष्टम् सर्वम् मया विभो अरोचयन् सुरा धर्मम् धर्मम् तत्यजिरे ऽसुराः

Analysis

Word Lemma Parse
पुरा पुरा pos=i
देव देव pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan
सुरा सुर pos=n,g=m,c=1,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
तत्यजिरे त्यज् pos=v,p=3,n=p,l=lit
ऽसुराः असुर pos=n,g=m,c=1,n=p