Original

वर्धत्यधर्मेण नरस्ततो भद्राणि पश्यति ।ततः सपत्नाञ्जयति समूलस्तु विनश्यति ॥ ४ ॥

Segmented

वर्धति अधर्मेण नरस् ततो भद्राणि पश्यति ततः सपत्नाम् जयति समूलस् तु विनश्यति

Analysis

Word Lemma Parse
वर्धति वृध् pos=v,p=3,n=s,l=lat
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
नरस् नर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
भद्राणि भद्र pos=n,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
सपत्नाम् सपत्न pos=n,g=m,c=2,n=p
जयति जि pos=v,p=3,n=s,l=lat
समूलस् समूल pos=a,g=m,c=1,n=s
तु तु pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat