Original

लोमश उवाच ।नात्र दुःखं त्वया राजन्कार्यं पार्थ कथंचन ।यदधर्मेण वर्धेरन्नधर्मरुचयो जनाः ॥ ३ ॥

Segmented

लोमश उवाच न अत्र दुःखम् त्वया राजन् कार्यम् पार्थ कथंचन यद् अधर्मेण वर्धेरन्न् अधर्म-रुचयः जनाः

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अत्र अत्र pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पार्थ पार्थ pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
यद् यत् pos=i
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
वर्धेरन्न् वृध् pos=v,p=3,n=p,l=vidhilin
अधर्म अधर्म pos=n,comp=y
रुचयः रुचि pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p