Original

धार्तराष्ट्रास्तु दर्पेण मोहेन च वशीकृताः ।नचिराद्विनशिष्यन्ति दैत्या इव न संशयः ॥ २२ ॥

Segmented

धार्तराष्ट्रास् तु दर्पेण मोहेन च वशीकृताः नचिराद् विनशिष्यन्ति दैत्या इव न संशयः

Analysis

Word Lemma Parse
धार्तराष्ट्रास् धार्तराष्ट्र pos=n,g=m,c=1,n=p
तु तु pos=i
दर्पेण दर्प pos=n,g=m,c=3,n=s
मोहेन मोह pos=n,g=m,c=3,n=s
pos=i
वशीकृताः वशीकृ pos=va,g=m,c=1,n=p,f=part
नचिराद् नचिर pos=a,g=n,c=5,n=s
विनशिष्यन्ति विनश् pos=v,p=3,n=p,l=lrt
दैत्या दैत्य pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
संशयः संशय pos=n,g=m,c=1,n=s