Original

कीर्तिं पुण्यामविन्दन्त यथा देवास्तपोबलात् ।देवर्षयश्च कार्त्स्न्येन तथा त्वमपि वेत्स्यसे ॥ २१ ॥

Segmented

कीर्तिम् पुण्याम् अविन्दन्त यथा देवास् तपः-बलात् देवर्षि च कार्त्स्न्येन तथा त्वम् अपि वेत्स्यसे

Analysis

Word Lemma Parse
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
अविन्दन्त विद् pos=v,p=3,n=p,l=lan
यथा यथा pos=i
देवास् देव pos=n,g=m,c=1,n=p
तपः तपस् pos=n,comp=y
बलात् बल pos=n,g=n,c=5,n=s
देवर्षि देवर्षि pos=n,g=m,c=1,n=p
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
वेत्स्यसे विद् pos=v,p=2,n=s,l=lrt