Original

यथा चेक्ष्वाकुरचरत्सपुत्रजनबान्धवः ।मुचुकुन्दोऽथ मान्धाता मरुत्तश्च महीपतिः ॥ २० ॥

Segmented

यथा च इक्ष्वाकुः अचरत् स पुत्र-जन-बान्धवः मुचुकुन्दो ऽथ मान्धाता मरुत्तः च महीपतिः

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
इक्ष्वाकुः इक्ष्वाकु pos=n,g=m,c=1,n=s
अचरत् चर् pos=v,p=3,n=s,l=lan
pos=i
पुत्र पुत्र pos=n,comp=y
जन जन pos=n,comp=y
बान्धवः बान्धव pos=n,g=m,c=1,n=s
मुचुकुन्दो मुचुकुन्द pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
मरुत्तः मरुत्त pos=n,g=m,c=1,n=s
pos=i
महीपतिः महीपति pos=n,g=m,c=1,n=s