Original

परांश्च निर्गुणान्मन्ये न च धर्मरतानपि ।ते च लोमश लोकेऽस्मिन्नृध्यन्ते केन केतुना ॥ २ ॥

Segmented

परांः च निर्गुणान् मन्ये न च धर्म-रतान् अपि ते च लोमश लोके ऽस्मिन्न् ऋध्यन्ते केन

Analysis

Word Lemma Parse
परांः पर pos=n,g=m,c=2,n=p
pos=i
निर्गुणान् निर्गुण pos=a,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
pos=i
pos=i
धर्म धर्म pos=n,comp=y
रतान् रम् pos=va,g=m,c=2,n=p,f=part
अपि अपि pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
लोमश लोमश pos=n,g=m,c=8,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन्न् इदम् pos=n,g=m,c=7,n=s
ऋध्यन्ते ऋध् pos=v,p=3,n=p,l=lat
केन pos=n,g=m,c=3,n=s