Original

अलभन्त यशः पुण्यं धनानि च विशां पते ।तथा त्वमपि राजेन्द्र लब्धासि विपुलां श्रियम् ॥ १९ ॥

Segmented

अलभन्त यशः पुण्यम् धनानि च विशाम् पते तथा त्वम् अपि राज-इन्द्र लब्धासि विपुलाम् श्रियम्

Analysis

Word Lemma Parse
अलभन्त लभ् pos=v,p=3,n=p,l=lan
यशः यशस् pos=n,g=n,c=2,n=s
पुण्यम् पुण्य pos=a,g=n,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
लब्धासि लभ् pos=v,p=2,n=s,l=lrt
विपुलाम् विपुल pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s