Original

यथैव हि नृगो राजा शिबिरौशीनरो यथा ।भगीरथो वसुमना गयः पूरुः पुरूरवाः ॥ १७ ॥

Segmented

यथा एव हि नृगो राजा शिबिः औशीनरो यथा भगीरथो वसुमना गयः पूरुः पुरूरवाः

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
हि हि pos=i
नृगो नृग pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरो औशीनर pos=a,g=m,c=1,n=s
यथा यथा pos=i
भगीरथो भगीरथ pos=n,g=m,c=1,n=s
वसुमना वसुमनस् pos=n,g=m,c=1,n=s
गयः गय pos=n,g=m,c=1,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
पुरूरवाः पुरूरवस् pos=n,g=m,c=1,n=s