Original

तथा त्वमपि राजेन्द्र स्नात्वा तीर्थेषु सानुजः ।पुनर्वेत्स्यसि तां लक्ष्मीमेष पन्थाः सनातनः ॥ १६ ॥

Segmented

तथा त्वम् अपि राज-इन्द्र स्नात्वा तीर्थेषु स अनुजः पुनः वेत्स्यसि ताम् लक्ष्मीम् एष पन्थाः सनातनः

Analysis

Word Lemma Parse
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्नात्वा स्ना pos=vi
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
pos=i
अनुजः अनुज pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वेत्स्यसि विद् pos=v,p=2,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s