Original

एवं हि दानवन्तश्च क्रियावन्तश्च सर्वशः ।तीर्थान्यगच्छन्विबुधास्तेनापुर्भूतिमुत्तमाम् ॥ १५ ॥

Segmented

एवम् हि दानवत् च क्रियावन्तः च सर्वशः तीर्थानि अगच्छन् विबुधास् तेन आपुः भूतिम् उत्तमाम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
हि हि pos=i
दानवत् दानवत् pos=a,g=m,c=1,n=p
pos=i
क्रियावन्तः क्रियावत् pos=a,g=m,c=1,n=p
pos=i
सर्वशः सर्वशस् pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अगच्छन् गम् pos=v,p=3,n=p,l=lan
विबुधास् विबुध pos=n,g=m,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
आपुः आप् pos=v,p=3,n=p,l=lit
भूतिम् भूति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s