Original

तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पाण्डव ।प्रजहुः सर्वपापानि श्रेयश्च प्रतिपेदिरे ॥ १४ ॥

Segmented

तपोभिः क्रतुभिः दानैः आशीर्वादैः च पाण्डव प्रजहुः सर्व-पापानि श्रेयः च प्रतिपेदिरे

Analysis

Word Lemma Parse
तपोभिः तपस् pos=n,g=n,c=3,n=p
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
दानैः दान pos=n,g=n,c=3,n=p
आशीर्वादैः आशीर्वाद pos=n,g=m,c=3,n=p
pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्रजहुः प्रहा pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पापानि पाप pos=n,g=n,c=2,n=p
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
pos=i
प्रतिपेदिरे प्रतिपद् pos=v,p=3,n=p,l=lit