Original

देवास्तु सागरांश्चैव सरितश्च सरांसि च ।अभ्यगच्छन्धर्मशीलाः पुण्यान्यायतनानि च ॥ १३ ॥

Segmented

देवास् तु सागरांः च एव सरितः च सरांसि च अभ्यगच्छन् धर्म-शीलाः पुण्यानि आयतनानि च

Analysis

Word Lemma Parse
देवास् देव pos=n,g=m,c=1,n=p
तु तु pos=i
सागरांः सागर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
सरांसि सरस् pos=n,g=n,c=2,n=p
pos=i
अभ्यगच्छन् अभिगम् pos=v,p=3,n=p,l=lan
धर्म धर्म pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i