Original

मानाभिभूतानचिराद्विनाशः प्रत्यपद्यत ।निर्यशस्यास्ततो दैत्याः कृत्स्नशो विलयं गताः ॥ १२ ॥

Segmented

मान-अभिभूतान् अचिराद् विनाशः प्रत्यपद्यत निर्यशस्याः ततस् दैत्याः कृत्स्नशो विलयम् गताः

Analysis

Word Lemma Parse
मान मान pos=n,comp=y
अभिभूतान् अभिभू pos=va,g=m,c=2,n=p,f=part
अचिराद् अचिर pos=a,g=n,c=5,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
निर्यशस्याः निर्यशस्य pos=a,g=m,c=1,n=p
ततस् ततस् pos=i
दैत्याः दैत्य pos=n,g=m,c=1,n=p
कृत्स्नशो कृत्स्नशस् pos=i
विलयम् विलय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part