Original

तानलक्ष्मीसमाविष्टान्दानवान्कलिना तथा ।दर्पाभिभूतान्कौन्तेय क्रियाहीनानचेतसः ॥ ११ ॥

Segmented

तान् अलक्ष्मी-समाविष्टान् दानवान् कलिना तथा दर्प-अभिभूतान् कौन्तेय क्रिया-हातान् अचेतसः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अलक्ष्मी अलक्ष्मी pos=n,comp=y
समाविष्टान् समाविश् pos=va,g=m,c=2,n=p,f=part
दानवान् दानव pos=n,g=m,c=2,n=p
कलिना कलि pos=n,g=m,c=3,n=s
तथा तथा pos=i
दर्प दर्प pos=n,comp=y
अभिभूतान् अभिभू pos=va,g=m,c=2,n=p,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
क्रिया क्रिया pos=n,comp=y
हातान् हा pos=va,g=m,c=2,n=p,f=part
अचेतसः अचेतस् pos=a,g=m,c=2,n=p