Original

तानलक्ष्मीसमाविष्टान्दर्पोपहतचेतसः ।दैतेयान्दानवांश्चैव कलिरप्याविशत्ततः ॥ १० ॥

Segmented

तान् अलक्ष्मी-समाविष्टान् दर्प-उपहत-चेतसः दैतेयान् दानवांः च एव कलिः अपि आविशत् ततः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अलक्ष्मी अलक्ष्मी pos=n,comp=y
समाविष्टान् समाविश् pos=va,g=m,c=2,n=p,f=part
दर्प दर्प pos=n,comp=y
उपहत उपहन् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=2,n=p
दैतेयान् दैतेय pos=n,g=m,c=2,n=p
दानवांः दानव pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
कलिः कलि pos=n,g=m,c=1,n=s
अपि अपि pos=i
आविशत् आविश् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i