Original

युधिष्ठिर उवाच ।न वै निर्गुणमात्मानं मन्ये देवर्षिसत्तम ।तथास्मि दुःखसंतप्तो यथा नान्यो महीपतिः ॥ १ ॥

Segmented

युधिष्ठिर उवाच न वै निर्गुणम् आत्मानम् मन्ये देव-ऋषि-सत्तम तथा अस्मि दुःख-संतप्तः यथा न अन्यः महीपतिः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वै वै pos=i
निर्गुणम् निर्गुण pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तथा तथा pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
दुःख दुःख pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s