Original

तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः ।भवेम धूतपाप्मानस्तीर्थसंदर्शनान्नृप ॥ ७ ॥

Segmented

तव वीर्य-परित्राताः शुद्धास् तीर्थ-परिप्लुताः भवेम धुत-पाप्मानः तीर्थ-संदर्शनात् नृप

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
वीर्य वीर्य pos=n,comp=y
परित्राताः परित्रा pos=va,g=m,c=1,n=p,f=part
शुद्धास् शुद्ध pos=a,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
परिप्लुताः परिप्लु pos=va,g=m,c=1,n=p,f=part
भवेम भू pos=v,p=1,n=p,l=vidhilin
धुत धू pos=va,comp=y,f=part
पाप्मानः पाप्मन् pos=n,g=m,c=1,n=p
तीर्थ तीर्थ pos=n,comp=y
संदर्शनात् संदर्शन pos=n,g=n,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s