Original

भवत्प्रसादाद्धि वयं प्राप्नुयाम फलं शुभम् ।तीर्थानां पृथिवीपाल व्रतानां च विशां पते ॥ ६ ॥

Segmented

भवत्-प्रसादात् हि वयम् प्राप्नुयाम फलम् शुभम् तीर्थानाम् पृथिवी-पालैः व्रतानाम् च विशाम् पते

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
प्राप्नुयाम प्राप् pos=v,p=1,n=p,l=vidhilin
फलम् फल pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
पृथिवी पृथिवी pos=n,comp=y
पालैः पाल pos=n,g=m,c=8,n=s
व्रतानाम् व्रत pos=n,g=n,c=6,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s