Original

भवन्तो भ्रातरः शूरा धनुर्धरवराः सदा ।भवद्भिः पालिताः शूरैर्गच्छेम वयमप्युत ॥ ५ ॥

Segmented

भवन्तो भ्रातरः शूरा धनुर्धर-वराः सदा भवद्भिः पालिताः शूरैः गच्छेम वयम् अप्य् उत

Analysis

Word Lemma Parse
भवन्तो भवत् pos=a,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
धनुर्धर धनुर्धर pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
सदा सदा pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
पालिताः पालय् pos=va,g=m,c=1,n=p,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
गच्छेम गम् pos=v,p=1,n=p,l=vidhilin
वयम् मद् pos=n,g=,c=1,n=p
अप्य् अपि pos=i
उत उत pos=i