Original

श्वापदैरुपसृष्टानि दुर्गाणि विषमाणि च ।अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ ४ ॥

Segmented

श्वापदैः उपसृष्टानि दुर्गाणि विषमाणि च अगम्यानि नरैः अल्पैस् तीर्थानि मनुज-ईश्वर

Analysis

Word Lemma Parse
श्वापदैः श्वापद pos=n,g=m,c=3,n=p
उपसृष्टानि उपसृज् pos=va,g=n,c=1,n=p,f=part
दुर्गाणि दुर्ग pos=n,g=n,c=1,n=p
विषमाणि विषम pos=a,g=n,c=1,n=p
pos=i
अगम्यानि अगम्य pos=a,g=n,c=1,n=p
नरैः नर pos=n,g=m,c=3,n=p
अल्पैस् अल्प pos=a,g=m,c=3,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
मनुज मनुज pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s