Original

अस्मानपि महाराज नेतुमर्हसि पाण्डव ।अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ ३ ॥

Segmented

अस्मान् अपि महा-राज नेतुम् अर्हसि पाण्डव अस्माभिः हि न शक्यानि त्वद् ऋते तानि कौरव

Analysis

Word Lemma Parse
अस्मान् मद् pos=n,g=m,c=2,n=p
अपि अपि pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नेतुम् नी pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
हि हि pos=i
pos=i
शक्यानि शक्य pos=a,g=n,c=1,n=p
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
तानि तद् pos=n,g=n,c=1,n=p
कौरव कौरव pos=n,g=m,c=8,n=s