Original

सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः ।प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ २८ ॥

Segmented

स आयुधाः बद्ध-निस्त्रिंशाः तूणवन्तः स मार्गणाः प्राच्-मुखाः प्रययुः वीराः पाण्डवा जनमेजय

Analysis

Word Lemma Parse
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
निस्त्रिंशाः निस्त्रिंश pos=n,g=m,c=1,n=p
तूणवन्तः तूणवत् pos=a,g=m,c=1,n=p
pos=i
मार्गणाः मार्गण pos=n,g=m,c=1,n=p
प्राच् प्राञ्च् pos=a,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
वीराः वीर pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s