Original

कठिनानि समादाय चीराजिनजटाधराः ।अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्तदा ॥ २६ ॥

Segmented

कठिनानि समादाय चीर-अजिन-जटा-धराः अभेद्यैः कवचैः युक्तास् तीर्थानि अन्वचरन् तदा

Analysis

Word Lemma Parse
कठिनानि कठिन pos=n,g=n,c=2,n=p
समादाय समादा pos=vi
चीर चीर pos=n,comp=y
अजिन अजिन pos=n,comp=y
जटा जटा pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
अभेद्यैः अभेद्य pos=a,g=n,c=3,n=p
कवचैः कवच pos=n,g=n,c=3,n=p
युक्तास् युज् pos=va,g=m,c=1,n=p,f=part
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अन्वचरन् अनुचर् pos=v,p=3,n=p,l=lan
तदा तदा pos=i