Original

लोमशस्योपसंगृह्य पादौ द्वैपायनस्य च ।नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ २४ ॥

Segmented

लोमशस्य उपसंगृह्य पादौ द्वैपायनस्य च नारदस्य च राज-इन्द्र देव-ऋषेः पर्वतस्य च

Analysis

Word Lemma Parse
लोमशस्य लोमश pos=n,g=m,c=6,n=s
उपसंगृह्य उपसंग्रह् pos=vi
पादौ पाद pos=n,g=m,c=2,n=d
द्वैपायनस्य द्वैपायन pos=n,g=m,c=6,n=s
pos=i
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
pos=i