Original

ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः ।कृतस्वस्त्ययनाः सर्वे मुनिभिर्दिव्यमानुषैः ॥ २३ ॥

Segmented

ते तथा इति प्रतिज्ञाय कृष्णया सह पाण्डवाः कृत-स्वस्त्ययनाः सर्वे मुनिभिः दिव्य-मानुषैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनाः स्वस्त्ययन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
मुनिभिः मुनि pos=n,g=m,c=3,n=p
दिव्य दिव्य pos=a,comp=y
मानुषैः मानुष pos=a,g=m,c=3,n=p