Original

ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः ।दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ २२ ॥

Segmented

ते यूयम् मानसैः शुद्धाः शरीर-नियम-व्रतैः दैवम् व्रतम् समास्थाय यथोक्तम् फलम् आप्स्यथ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
मानसैः मानस pos=n,g=n,c=3,n=p
शुद्धाः शुद्ध pos=a,g=m,c=1,n=p
शरीर शरीर pos=n,comp=y
नियम नियम pos=n,comp=y
व्रतैः व्रत pos=n,g=n,c=3,n=p
दैवम् दैव pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
यथोक्तम् यथोक्तम् pos=i
फलम् फल pos=n,g=n,c=2,n=s
आप्स्यथ आप् pos=v,p=2,n=p,l=lrt