Original

शरीरनियमं ह्याहुर्ब्राह्मणा मानुषं व्रतम् ।मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ २० ॥

Segmented

शरीर-नियमम् हि आहुः ब्राह्मणा मानुषम् व्रतम् मनः-विशुद्धाम् बुद्धिम् च दैवम् आहुः व्रतम् द्विजाः

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
नियमम् नियम pos=n,g=m,c=2,n=s
हि हि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
मानुषम् मानुष pos=a,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
मनः मनस् pos=n,comp=y
विशुद्धाम् विशुध् pos=va,g=f,c=2,n=s,f=part
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
pos=i
दैवम् दैव pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
व्रतम् व्रत pos=n,g=n,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p