Original

लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ।ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी ।द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ १६ ॥

Segmented

लोमशम् समनुज्ञाप्य धौम्यम् च एव पुरोहितम् ततः स पाण्डव-श्रेष्ठः भ्रातृभिः सहितो वशी द्रौपद्या च अनवद्याङ्गया गमनाय मनो दधे

Analysis

Word Lemma Parse
लोमशम् लोमश pos=n,g=m,c=2,n=s
समनुज्ञाप्य समनुज्ञापय् pos=vi
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
pos=i
अनवद्याङ्गया अनवद्याङ्ग pos=a,g=f,c=3,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit