Original

स तथा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः ।भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ।बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः ॥ १५ ॥

Segmented

स तथा पूज्यमानस् तैः हर्षाद् अश्रु-परिप्लुतः भीमसेन-आदिभिः वीरैः भ्रातृभिः परिवारितः बाढम् इत्य् अब्रवीत् सर्वांस् तान् ऋषीन् पाण्डव-ऋषभः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पूज्यमानस् पूजय् pos=va,g=m,c=1,n=s,f=part
तैः तद् pos=n,g=m,c=3,n=p
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
अश्रु अश्रु pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s