Original

विधिवत्तानि सर्वाणि पर्यटस्व नराधिप ।धूतपाप्मा सहास्माभिर्लोमशेन च पालितः ॥ १४ ॥

Segmented

विधिवत् तानि सर्वाणि पर्यटस्व नर-अधिपैः धुत-पाप्मा सह अस्माभिः लोमशेन च पालितः

Analysis

Word Lemma Parse
विधिवत् विधिवत् pos=i
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
पर्यटस्व पर्यट् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
धुत धू pos=va,comp=y,f=part
पाप्मा पाप्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
लोमशेन लोमश pos=n,g=m,c=3,n=s
pos=i
पालितः पालय् pos=va,g=m,c=1,n=s,f=part