Original

तीर्थान्युक्तानि धौम्येन नारदेन च धीमता ।यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ १३ ॥

Segmented

तीर्थानि उक्तानि धौम्येन नारदेन च धीमता यान्य् उवाच च देवर्षिः लोमशः सु महा-तपाः

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
धौम्येन धौम्य pos=n,g=m,c=3,n=s
नारदेन नारद pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
यान्य् यद् pos=n,g=n,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
देवर्षिः देवर्षि pos=n,g=m,c=1,n=s
लोमशः लोमश pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s