Original

तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा ।अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ १२ ॥

Segmented

तीर्थानि हि महा-बाहो तपः-विघ्न-करैः सदा अनुकीर्णानि रक्षोभिस् तेभ्यो नस् त्रातुम् अर्हसि

Analysis

Word Lemma Parse
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
हि हि pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
करैः कर pos=a,g=n,c=3,n=p
सदा सदा pos=i
अनुकीर्णानि अनुकृ pos=va,g=n,c=1,n=p,f=part
रक्षोभिस् रक्षस् pos=n,g=n,c=3,n=p
तेभ्यो तद् pos=n,g=n,c=5,n=p
नस् मद् pos=n,g=,c=2,n=p
त्रातुम् त्रा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat