Original

यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप ।कुरु क्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ ११ ॥

Segmented

यदि ते ब्राह्मणेषु अस्ति काचित् प्रीतिः जनाधिप कुरु क्षिप्रम् वचो ऽस्माकम् ततः श्रेयो ऽभिपत्स्यसे

Analysis

Word Lemma Parse
यदि यदि pos=i
ते त्वद् pos=n,g=,c=4,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
अस्ति अस् pos=v,p=3,n=s,l=lat
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
ततः ततस् pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
ऽभिपत्स्यसे अभिपद् pos=v,p=2,n=s,l=lrt