Original

प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् ।गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ।त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् ॥ १० ॥

Segmented

प्रभास-आदीनि तीर्थानि महेन्द्र-आदीन् च पर्वतान् गङ्गा-आद्याः सरितः च एव प्लक्ष-आदीन् च वनस्पतीन् त्वया सह महीपाल द्रष्टुम् इच्छामहे वयम्

Analysis

Word Lemma Parse
प्रभास प्रभास pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
महेन्द्र महेन्द्र pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
गङ्गा गङ्गा pos=n,comp=y
आद्याः आद्य pos=a,g=f,c=2,n=p
सरितः सरित् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
प्लक्ष प्लक्ष pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
वनस्पतीन् वनस्पति pos=n,g=m,c=2,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
महीपाल महीपाल pos=n,g=m,c=8,n=s
द्रष्टुम् दृश् pos=vi
इच्छामहे इष् pos=v,p=1,n=p,l=lat
वयम् मद् pos=n,g=,c=1,n=p