Original

वैशंपायन उवाच ।ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः ।अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ १ ॥

Segmented

वैशम्पायन उवाच ततः प्रयान्तम् कौन्तेयम् ब्राह्मणा वन-वासिनः अभिगम्य तदा राजन्न् इदम् वचनम् अब्रुवन्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रयान्तम् प्रया pos=va,g=m,c=2,n=s,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
वन वन pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
अभिगम्य अभिगम् pos=vi
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan