Original

भ्रातृभिः सहितो राजन्कृष्णया चैव तच्छृणु ।यत्त्वयोक्तो महाबाहुरस्त्रार्थं पाण्डवर्षभ ॥ ९ ॥

Segmented

भ्रातृभिः सहितो राजन् कृष्णया च एव तत् शृणु यत् त्वया उक्तवान् महा-बाहुः अस्त्र-अर्थम् पाण्डव-ऋषभ

Analysis

Word Lemma Parse
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s