Original

वचनात्पुरुहूतस्य पार्थस्य च महात्मनः ।आख्यास्ये ते प्रियं तात महत्पाण्डवनन्दन ॥ ८ ॥

Segmented

वचनात् पुरुहूतस्य पार्थस्य च महात्मनः आख्यास्ये ते प्रियम् तात महत् पाण्डव-नन्दन

Analysis

Word Lemma Parse
वचनात् वचन pos=n,g=n,c=5,n=s
पुरुहूतस्य पुरुहूत pos=n,g=m,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
आख्यास्ये आख्या pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
महत् महत् pos=a,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s