Original

आह मां तत्र देवेशो गच्छ पाण्डुसुतानिति ।सोऽहमभ्यागतः क्षिप्रं दिदृक्षुस्त्वां सहानुजम् ॥ ७ ॥

Segmented

आह माम् तत्र देवेशो गच्छ पाण्डु-सुतान् इति सो ऽहम् अभ्यागतः क्षिप्रम् दिदृक्षुस् त्वाम् सहानुजम्

Analysis

Word Lemma Parse
आह अह् pos=v,p=3,n=s,l=lit
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
देवेशो देवेश pos=n,g=m,c=1,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
क्षिप्रम् क्षिप्रम् pos=i
दिदृक्षुस् दिदृक्षु pos=a,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहानुजम् सहानुज pos=a,g=m,c=2,n=s